B 321-5 Meghadūta
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 321/5
Title: Meghadūta
Dimensions: 24.5 x 9.8 cm x 30 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3224
Remarks:
Reel No. B 321-5 Inventory No. 38236
Title Meghadūtaṭīkā
Author Nārāyaṇa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State complete
Size 24.5 x 10.0 cm
Folios 30
Lines per Folio 9–11
Foliation figures in the middle right-hand margin and the word megha in the extreme upper left-hand margin on the verso
Date of Copying SAM 835
King Śrīṛddhinarasiṃhadeva Malla
Place of Deposit NAK
Accession No. 5/3224
Manuscript Features
Excerpts
Beginning
❖ oṃ namo gaṇeśāya ||
svachandāvandavijñātasvabhāvam abhayaṃ hariṃ |
praṇamya meghadūtasya kriyate rthaparigrahaḥ ||
vi(2)matsarāṇāṃ dhīrāṇāṃ parakleśadṛśāṃ tathā |
saṃkṣepeṇa kṣamāṃ kṛtvā padam asyākarod vijaḥ || ||
kaścid ity ādi || ka(3)ścit yakṣo rāmagiryāśrameṣu
vasatiṃ vāsaṃ cakre || kṛtavān iti saṃbandhaḥ || svādhikārāt svakīyāt vyāpārāt prama(4)ttaḥ pramāda(!) gṛhītaḥ svādhikārapramattaḥ || (fol. 1v1–4)
End
sauhārdrā(!)t suhṛdbhāvāt vidhuro viklavo ʼayam iti matvā mayi
madviṣaye ʼnukrośabuddhyā (2) kṛpābuddhyā vā etad yayāprārthitaṃ
priyam iṣṭhaṃ kṛtvā he jalada iṣṭān abhimatān adeśān vicara
prāvṛṣā varṣe(3)ṇa (!) saṃbhṛtaśrīr upacitaśrīḥ kiṃcit te tava vidyutā
saha viprayogo virahaḥ kṣaṇam api mā bhūd evaṃ yathā mama kā(4)ntayā iti || 114 || (fol. 30v1–4)
Colophon
iti ācāryyaśrīkālidāsasya meghadūtakṛtau śrīnārāyaṇena ṭīkeyaṃ kṛtā sūktasā(5)ra kutuhalāt || || samvat 835 māgha śukla caturddaśī ādityavārakunhu coya dhunakā śrībhavānī(6)śaṅkara śrīgaurīśaṅkara nehmasena thvana hṅathukuhnu śrīśrīṛddinarasiṃha malla rājā sāra, miruju (7) cautārā jura || śubhaṃ || ||
saṃ 837 jyeṣṭha, kṛ, ekādaśī, pra, dvādaśī [[somavāra]], thvakuhnu, hatāra vara, khapvayā(8)piṃ, koṭivāhārasa, śrīkoṭīśvara, tupakhaṃ kayakara khapvayāpinisenaṃ [[ñala yākāta]] || thvana, pehnu riva(9) śrī 3(!) ṛddhinarasiṃha mṛtyu jura || thvanaṃri, prajāna, ñasa, śrī 3(!) mahendrasiṃhadeva, sake, kāya chahma (10) phona || āṣāḍha śukla, pūrṇṇamāsī, śukravāra, thvakuhnu, śrī 3 mahendrasiṃhadevana, ñala, tera juro || (fol. 30v4–10)
Microfilm Details
Reel No. B 321/5
Date of Filming 13-07-1972
Exposures 32
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 27-07-2006
Bibliography