B 321-5 Meghadūta

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 321/5
Title: Meghadūta
Dimensions: 24.5 x 9.8 cm x 30 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3224
Remarks:


Reel No. B 321-5 Inventory No. 38236

Title Meghadūtaṭīkā

Author Nārāyaṇa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size 24.5 x 10.0 cm

Folios 30

Lines per Folio 9–11

Foliation figures in the middle right-hand margin and the word megha in the extreme upper left-hand margin on the verso

Date of Copying SAM 835

King Śrīṛddhinarasiṃhadeva Malla

Place of Deposit NAK

Accession No. 5/3224

Manuscript Features

Excerpts

Beginning

❖ oṃ namo gaṇeśāya || 

svachandāvandavijñātasvabhāvam abhayaṃ hariṃ | 

praṇamya meghadūtasya kriyate rthaparigrahaḥ || 

vi(2)matsarāṇāṃ dhīrāṇāṃ parakleśadṛśāṃ tathā | 

saṃkṣepeṇa kṣamāṃ kṛtvā padam asyākarod vijaḥ ||     ||

kaścid ity ādi || ka(3)ścit yakṣo rāmagiryāśrameṣu

vasatiṃ vāsaṃ cakre || kṛtavān iti saṃbandhaḥ || svādhikārāt svakīyāt vyāpārāt prama(4)ttaḥ pramāda(!) gṛhītaḥ svādhikārapramattaḥ || (fol. 1v1–4)

End

sauhārdrā(!)t suhṛdbhāvāt vidhuro viklavo ʼayam iti matvā mayi

madviṣaye ʼnukrośabuddhyā  (2) kṛpābuddhyā vā etad yayāprārthitaṃ

priyam iṣṭhaṃ kṛtvā he jalada iṣṭān abhimatān adeśān vicara

prāvṛṣā varṣe(3)ṇa (!) saṃbhṛtaśrīr upacitaśrīḥ kiṃcit te tava vidyutā

saha viprayogo virahaḥ kṣaṇam api mā bhūd evaṃ yathā mama kā(4)ntayā iti || 114 || (fol. 30v1–4)

Colophon

iti ācāryyaśrīkālidāsasya meghadūtakṛtau śrīnārāyaṇena ṭīkeyaṃ kṛtā sūktasā(5)ra kutuhalāt ||      || samvat 835 māgha śukla caturddaśī ādityavārakunhu coya dhunakā śrībhavānī(6)śaṅkara śrīgaurīśaṅkara nehmasena thvana hṅathukuhnu śrīśrīṛddinarasiṃha malla rājā sāra, miruju (7) cautārā jura || śubhaṃ ||     ||

saṃ 837 jyeṣṭha, kṛ, ekādaśī, pra, dvādaśī [[somavāra]], thvakuhnu, hatāra vara, khapvayā(8)piṃ, koṭivāhārasa, śrīkoṭīśvara, tupakhaṃ kayakara khapvayāpinisenaṃ [[ñala yākāta]] || thvana, pehnu riva(9) śrī 3(!) ṛddhinarasiṃha mṛtyu jura || thvanaṃri, prajāna, ñasa, śrī 3(!) mahendrasiṃhadeva, sake, kāya chahma (10) phona || āṣāḍha śukla, pūrṇṇamāsī, śukravāra, thvakuhnu, śrī 3 mahendrasiṃhadevana, ñala, tera juro || (fol. 30v4–10)

Microfilm Details

Reel No. B 321/5

Date of Filming 13-07-1972

Exposures 32

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 27-07-2006

Bibliography